Class 9 Sanskrit Chapter 1 भारतीवसन्तगीतिः
1. निनादय नवीनामये वाणि! वीणाम् मृदुं गाय गीति ललित-नीति-लीनाम्। मधुर-मञ्जरी-पिञ्जरी-भूत-माला: वसन्ते लसन्तीह सरसा रसालाः कलापाः ललित-कोकिला-काकलीनाम्॥ निनादय… ॥ शब्दार्था: – नवीनामये – सुंदर मुखवाली वाणि – हे सरस्वती वीणाम् – वाणी को गाय – गाओ, गीतिम्-गीत को मधुर – मीठी (मीठे) काकलीनाम् – कोयल के स्वरों की। अर्थ – हे सरस्वती (वाणी) आप अपनी नवीन […]
Class 9 Sanskrit Chapter 1 भारतीवसन्तगीतिः Read More »