Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्
प्रश्न 1.एकपदेन उत्तरं लिखत – (क) क: उमावेषमिवाश्रितः भवति? (ख) कस्याः अभिभाषणकौतूहलं महत् भवति? (ग) अस्माकं कुले किमनुचितम्? (घ) कः दर्पप्रशमनं कर्तुमिच्छति? (ङ) कः अशस्त्रः आसीत्? (च) कया गोग्रहणम् अभवत्? (छ) कः ग्रहणं गतः आसीत्? उत्तर: (क) हरः (ख) बृहन्नलायाः (ग) आत्मस्तवम् (घ) राजा (ङ) अभिमन्युः (च) दिष्ट्या (छ) अभिमन्युः प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया […]
Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Read More »