Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला
प्रश्न 1.एकपदेन उत्तरं लिखत- (क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्? उत्तराणि:कृषकः (ख) वृषभः कुत्र पपात? उत्तराणि:क्षेत्रे (ग) दुर्बले सुते कस्याः अधिका कृपा भवति? उत्तराणि:मातुः (घ) कयोः एकः शरीरेण दुर्बलः आसीत्? उत्तराणि:बलीवर्दयोः (ङ) चण्डवातेन मेघरवैश्च सह कः समजायत? उत्तराणि:प्रवर्ष: प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) कृषक: किं करोति स्म? उत्तराणि:कृषकः क्षेत्रकर्षणं करोति […]
Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला Read More »