Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
1. उच्चारणं कुरुत –(उच्चारण करें) कस्मिश्चित् क्षुधातः सिंहपदपद्धतिः विचिन्त्य एतच्छ्रुत्वा समाह्वानम् साध्विदम् भयसन्त्रस्तमनसाम् प्रतिध्वनिः 2. एकपदेन उत्तरं लिखत – (एक पद में उत्तर लिखो) (क) सिंहस्य नाम किम्? उत्तराणि:खरनखरः। (ख) गुहायाः स्वामी कः आसीत्? उत्तराणि:दधिपुच्छः । (ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः? उत्तराणि:सूर्यास्तसमये। (घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते? उत्तराणि:भयसन्त्रस्तमनसाम्। (ङ) गुहा केन प्रतिध्वनिता? […]
Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता Read More »