Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
1. एकपदेन उत्तरत(एक पद में उत्तर दो) (क) केन पीडितः वैभवः बहिरागत:? उत्तराणि:आतपेन (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? उत्तराणि:वृक्षाः (ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति? उत्तराणि:अवकरम् (घ) वयं शिक्षिताः अपि कथमाचरामः? । उत्तराणि:अशिक्षिताः (ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति? उत्तराणि:पर्यावरणस्य (च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति? उत्तराणि:तालु। 2. पूर्णवाक्येन उत्तरत […]
Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः Read More »