Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

1. एकपदेन उत्तरत(एक पद में उत्तर दो) (क) केन पीडितः वैभवः बहिरागत:? उत्तराणि:आतपेन (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? उत्तराणि:वृक्षाः (ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति? उत्तराणि:अवकरम् (घ) वयं शिक्षिताः अपि कथमाचरामः? । उत्तराणि:अशिक्षिताः (ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति? उत्तराणि:पर्यावरणस्य (च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति? उत्तराणि:तालु। 2. पूर्णवाक्येन उत्तरत […]

Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः Read More »

Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

1. एकपदेन उत्तरत(एक पद में उत्तर दो) (क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्? उत्तराणि:सामाजिककुरीतीनाम् (ख) के कूपात् जलोद्धरणम् अवारयन्? उत्तराणि:उच्चवर्गीयाः (ग) का स्वदृढनिश्चयात् न विचलति? उत्तराणि:शिक्षिका (घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता? उत्तराणि:नापितैः (ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत? उत्तराणि:बालिकानाम्। 2. पूर्णवाक्येन उत्तरत(पूर्ण वाक्य में उत्तर दो) (क) किं किं सहमाना

Class 8 Sanskrit Chapter 11 सावित्री बाई फुले Read More »

Class 8 Sanskrit Chapter 10 नीतिनवनीतम्

1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत – (निम्नलिखित प्रश्नों के उत्तर एक शब्द में लिखो) (क) नृणां संभवे कौ क्लेशं सहेते? उत्तराणि:मातापितरौ (ख) कीदृशं जलं पिबेत्? उत्तराणि:वस्त्रपूतम् (ग) नीतिनवनीतं पाठः कस्मात् ग्रन्थात् सङ्कलित? उत्तराणि:मनुस्मृतेः (घ) कीदृशीं वाचं वदेत्? उत्तराणि:सत्यपूताम् (ङ) उद्यानं कैः निनादैः रम्यम्? उत्तराणि:खगानाम् (च) दु:खं किं भवति? उत्तराणि:परवशम् (छ) आत्मवशं किं भवति? उत्तराणि:सुखम्

Class 8 Sanskrit Chapter 10 नीतिनवनीतम् Read More »

Class 8 Sanskrit 9 सप्तभगिन्यः

1. उच्चारणं कुरुत(उच्चारण करो) उत्तराणि: सुप्रभातम् चतुर्विंशतिः सप्तभगिन्यः गुणगौरवदृष्ट्या महत्त्वाधायिनी द्विसप्ततितमे प्राकृतिकसम्पद्भिः पुष्पस्तबकसदृशानि पर्वपरम्पराभिः वंशवृक्षनिर्मितानाम् वंशोद्योगोऽयम् अन्ताराष्ट्रियख्यातिम् 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत – (प्रश्नों के उत्तर एकपद में लिखो) (क) अस्माकं देशे कति राज्यानि सन्ति? उत्तराणि:अष्टाविंशतिः (ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्? उत्तराणि:सप्तभगिन्यः (ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते? उत्तराणि:सप्तराज्यानाम् (घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?

Class 8 Sanskrit 9 सप्तभगिन्यः Read More »

Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः

1. एकपदेन उत्तरत (एकपद में उत्तर दो) (क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते? उत्तराणि:राजस्थानस्य (ख) गजपरिमाणं कः धारयति? उत्तराणि:गजधरः (ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म? उत्तराणि:सम्मानम् (घ) के शिल्पिरूपेण न समादृताः भवन्ति? उत्तराणि:गजधराः। 2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत (निम्नलिखित प्रश्नों के उत्तर लिखो) (क) तडागाः कुत्र निर्मीयन्ते स्म? उत्तराणि:तडागाः अशेषे देशे निर्मीयन्ते स्म।

Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः Read More »

Class 8 Sanskrit Chapter 7 भारतजनताऽहम्

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत- उत्तराणि:(पाठ में दिए गए पद्य को स्वर में पढ़िए) 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत (निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो) (क) अहं वसुन्धरां किं मन्ये? उत्तराणि:कुटुम्बम् (ख) मम सहजा प्रकृति का अस्ति? उत्तराणि: मैत्री (ग) अहं कस्मात् कठिना भारतजनताऽस्मि? उत्तराणि: वज्रात् (घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि? उत्तराणि:संसारम् 3.

Class 8 Sanskrit Chapter 7 भारतजनताऽहम् Read More »

Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत (निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए) (क) दिष्ट्या का समागता? उत्तराणि:दिष्ट्या भगिनी समागता। (ख) राकेशस्य कार्यालये का निश्चिता? उत्तराणि:राकेशस्य कार्यालये गोष्ठी निश्चिता। (ग) राकेशः शालिनी कुत्र गन्तुं कथयति? उत्तराणि:राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति। (घ) सायंकाले भ्राता कार्यालयात् आगत्य किं करोति? उत्तराणि:सायंकाले भ्राता कार्यालयात् आगत्य देवीस्तुतिम्

Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Read More »

Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्

1. एकपदेन उत्तरं लिखत – (एकपद में उत्तर लिखो) (क) व्याधस्य नाम किम् आसीत्? उत्तराणि:चञ्चलः। (ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्? उत्तराणि:जाले। (ग) कस्मै किमपि अकार्यं न भवति। उत्तराणि:क्षुधा-य। (घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्? उत्तराणि:लोमशिका। (ङ) सर्वः किं समीहते? उत्तराणि:स्वार्थम्। (च) नि:सहायो व्याधः किमयाचत? उत्तराणि:प्राणभिक्षाम्। 2. पूर्णवाक्येन उत्तरत (संस्कृत में उत्तर दो) (क) चञ्चलेन वने

Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Read More »

Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

1. पाठे दत्तं गीतं सस्वरं गायत। (पाठ में दिए गए गीत को स्वर के साथ गाओ) 2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत – (निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो) (क) स्वकीयं साधनं किं भवति? उत्तराणि:बलम्। (ख) पथि के विषमाः प्रखराः? उत्तराणि:पाषाणाः। (ग) सततं किं करणीयम्? उत्तराणि:ध्येयस्मरणम्। (घ) एतस्य गीतस्य रचयिता कः? उत्तराणि:श्रीधरभास्कर वर्णेकरः। (ङ)

Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Read More »

Class 8 Sanskrit Chapter 3 डिजीभारतम्

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत – (निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए) (क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति? उत्तराणि:सम्पूर्णविश्वे (ख) केन सह मानवस्य आवश्यकता परिवर्तते? उत्तराणि:कालपरिवर्तनेन (ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति? उत्तराणि:रूप्यकाणाम् (घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते? उत्तराणि:कर्गदोद्योगे (ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति? उत्तराणि:संगणकयन्त्रेण 2. अधोलिखितान्

Class 8 Sanskrit Chapter 3 डिजीभारतम् Read More »

Scroll to Top
× How can I help you?